Declension table of pāñcālikā

Deva

FeminineSingularDualPlural
Nominativepāñcālikā pāñcālike pāñcālikāḥ
Vocativepāñcālike pāñcālike pāñcālikāḥ
Accusativepāñcālikām pāñcālike pāñcālikāḥ
Instrumentalpāñcālikayā pāñcālikābhyām pāñcālikābhiḥ
Dativepāñcālikāyai pāñcālikābhyām pāñcālikābhyaḥ
Ablativepāñcālikāyāḥ pāñcālikābhyām pāñcālikābhyaḥ
Genitivepāñcālikāyāḥ pāñcālikayoḥ pāñcālikānām
Locativepāñcālikāyām pāñcālikayoḥ pāñcālikāsu

Adverb -pāñcālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria