Declension table of ?pāñcālarāja

Deva

MasculineSingularDualPlural
Nominativepāñcālarājaḥ pāñcālarājau pāñcālarājāḥ
Vocativepāñcālarāja pāñcālarājau pāñcālarājāḥ
Accusativepāñcālarājam pāñcālarājau pāñcālarājān
Instrumentalpāñcālarājena pāñcālarājābhyām pāñcālarājaiḥ pāñcālarājebhiḥ
Dativepāñcālarājāya pāñcālarājābhyām pāñcālarājebhyaḥ
Ablativepāñcālarājāt pāñcālarājābhyām pāñcālarājebhyaḥ
Genitivepāñcālarājasya pāñcālarājayoḥ pāñcālarājānām
Locativepāñcālarāje pāñcālarājayoḥ pāñcālarājeṣu

Compound pāñcālarāja -

Adverb -pāñcālarājam -pāñcālarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria