Declension table of ?pāñcālāyana

Deva

MasculineSingularDualPlural
Nominativepāñcālāyanaḥ pāñcālāyanau pāñcālāyanāḥ
Vocativepāñcālāyana pāñcālāyanau pāñcālāyanāḥ
Accusativepāñcālāyanam pāñcālāyanau pāñcālāyanān
Instrumentalpāñcālāyanena pāñcālāyanābhyām pāñcālāyanaiḥ pāñcālāyanebhiḥ
Dativepāñcālāyanāya pāñcālāyanābhyām pāñcālāyanebhyaḥ
Ablativepāñcālāyanāt pāñcālāyanābhyām pāñcālāyanebhyaḥ
Genitivepāñcālāyanasya pāñcālāyanayoḥ pāñcālāyanānām
Locativepāñcālāyane pāñcālāyanayoḥ pāñcālāyaneṣu

Compound pāñcālāyana -

Adverb -pāñcālāyanam -pāñcālāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria