Declension table of pāñcāla

Deva

NeuterSingularDualPlural
Nominativepāñcālam pāñcāle pāñcālāni
Vocativepāñcāla pāñcāle pāñcālāni
Accusativepāñcālam pāñcāle pāñcālāni
Instrumentalpāñcālena pāñcālābhyām pāñcālaiḥ
Dativepāñcālāya pāñcālābhyām pāñcālebhyaḥ
Ablativepāñcālāt pāñcālābhyām pāñcālebhyaḥ
Genitivepāñcālasya pāñcālayoḥ pāñcālānām
Locativepāñcāle pāñcālayoḥ pāñcāleṣu

Compound pāñcāla -

Adverb -pāñcālam -pāñcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria