Declension table of pāñcāla

Deva

MasculineSingularDualPlural
Nominativepāñcālaḥ pāñcālau pāñcālāḥ
Vocativepāñcāla pāñcālau pāñcālāḥ
Accusativepāñcālam pāñcālau pāñcālān
Instrumentalpāñcālena pāñcālābhyām pāñcālaiḥ pāñcālebhiḥ
Dativepāñcālāya pāñcālābhyām pāñcālebhyaḥ
Ablativepāñcālāt pāñcālābhyām pāñcālebhyaḥ
Genitivepāñcālasya pāñcālayoḥ pāñcālānām
Locativepāñcāle pāñcālayoḥ pāñcāleṣu

Compound pāñcāla -

Adverb -pāñcālam -pāñcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria