Declension table of ?pāśupatopaniṣad

Deva

FeminineSingularDualPlural
Nominativepāśupatopaniṣat pāśupatopaniṣadau pāśupatopaniṣadaḥ
Vocativepāśupatopaniṣat pāśupatopaniṣadau pāśupatopaniṣadaḥ
Accusativepāśupatopaniṣadam pāśupatopaniṣadau pāśupatopaniṣadaḥ
Instrumentalpāśupatopaniṣadā pāśupatopaniṣadbhyām pāśupatopaniṣadbhiḥ
Dativepāśupatopaniṣade pāśupatopaniṣadbhyām pāśupatopaniṣadbhyaḥ
Ablativepāśupatopaniṣadaḥ pāśupatopaniṣadbhyām pāśupatopaniṣadbhyaḥ
Genitivepāśupatopaniṣadaḥ pāśupatopaniṣadoḥ pāśupatopaniṣadām
Locativepāśupatopaniṣadi pāśupatopaniṣadoḥ pāśupatopaniṣatsu

Compound pāśupatopaniṣat -

Adverb -pāśupatopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria