Declension table of ?pāśupatopaniṣadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśupatopaniṣat | pāśupatopaniṣadau | pāśupatopaniṣadaḥ |
Vocative | pāśupatopaniṣat | pāśupatopaniṣadau | pāśupatopaniṣadaḥ |
Accusative | pāśupatopaniṣadam | pāśupatopaniṣadau | pāśupatopaniṣadaḥ |
Instrumental | pāśupatopaniṣadā | pāśupatopaniṣadbhyām | pāśupatopaniṣadbhiḥ |
Dative | pāśupatopaniṣade | pāśupatopaniṣadbhyām | pāśupatopaniṣadbhyaḥ |
Ablative | pāśupatopaniṣadaḥ | pāśupatopaniṣadbhyām | pāśupatopaniṣadbhyaḥ |
Genitive | pāśupatopaniṣadaḥ | pāśupatopaniṣadoḥ | pāśupatopaniṣadām |
Locative | pāśupatopaniṣadi | pāśupatopaniṣadoḥ | pāśupatopaniṣatsu |