Declension table of ?pāśupatī

Deva

FeminineSingularDualPlural
Nominativepāśupatī pāśupatyau pāśupatyaḥ
Vocativepāśupati pāśupatyau pāśupatyaḥ
Accusativepāśupatīm pāśupatyau pāśupatīḥ
Instrumentalpāśupatyā pāśupatībhyām pāśupatībhiḥ
Dativepāśupatyai pāśupatībhyām pāśupatībhyaḥ
Ablativepāśupatyāḥ pāśupatībhyām pāśupatībhyaḥ
Genitivepāśupatyāḥ pāśupatyoḥ pāśupatīnām
Locativepāśupatyām pāśupatyoḥ pāśupatīṣu

Compound pāśupati - pāśupatī -

Adverb -pāśupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria