Declension table of ?pāśupataśāstraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśupataśāstram | pāśupataśāstre | pāśupataśāstrāṇi |
Vocative | pāśupataśāstra | pāśupataśāstre | pāśupataśāstrāṇi |
Accusative | pāśupataśāstram | pāśupataśāstre | pāśupataśāstrāṇi |
Instrumental | pāśupataśāstreṇa | pāśupataśāstrābhyām | pāśupataśāstraiḥ |
Dative | pāśupataśāstrāya | pāśupataśāstrābhyām | pāśupataśāstrebhyaḥ |
Ablative | pāśupataśāstrāt | pāśupataśāstrābhyām | pāśupataśāstrebhyaḥ |
Genitive | pāśupataśāstrasya | pāśupataśāstrayoḥ | pāśupataśāstrāṇām |
Locative | pāśupataśāstre | pāśupataśāstrayoḥ | pāśupataśāstreṣu |