Declension table of ?pāśupataśāstra

Deva

NeuterSingularDualPlural
Nominativepāśupataśāstram pāśupataśāstre pāśupataśāstrāṇi
Vocativepāśupataśāstra pāśupataśāstre pāśupataśāstrāṇi
Accusativepāśupataśāstram pāśupataśāstre pāśupataśāstrāṇi
Instrumentalpāśupataśāstreṇa pāśupataśāstrābhyām pāśupataśāstraiḥ
Dativepāśupataśāstrāya pāśupataśāstrābhyām pāśupataśāstrebhyaḥ
Ablativepāśupataśāstrāt pāśupataśāstrābhyām pāśupataśāstrebhyaḥ
Genitivepāśupataśāstrasya pāśupataśāstrayoḥ pāśupataśāstrāṇām
Locativepāśupataśāstre pāśupataśāstrayoḥ pāśupataśāstreṣu

Compound pāśupataśāstra -

Adverb -pāśupataśāstram -pāśupataśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria