Declension table of ?pāśupatayogavidhi

Deva

MasculineSingularDualPlural
Nominativepāśupatayogavidhiḥ pāśupatayogavidhī pāśupatayogavidhayaḥ
Vocativepāśupatayogavidhe pāśupatayogavidhī pāśupatayogavidhayaḥ
Accusativepāśupatayogavidhim pāśupatayogavidhī pāśupatayogavidhīn
Instrumentalpāśupatayogavidhinā pāśupatayogavidhibhyām pāśupatayogavidhibhiḥ
Dativepāśupatayogavidhaye pāśupatayogavidhibhyām pāśupatayogavidhibhyaḥ
Ablativepāśupatayogavidheḥ pāśupatayogavidhibhyām pāśupatayogavidhibhyaḥ
Genitivepāśupatayogavidheḥ pāśupatayogavidhyoḥ pāśupatayogavidhīnām
Locativepāśupatayogavidhau pāśupatayogavidhyoḥ pāśupatayogavidhiṣu

Compound pāśupatayogavidhi -

Adverb -pāśupatayogavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria