Declension table of ?pāśupatabrahmopaniṣad

Deva

FeminineSingularDualPlural
Nominativepāśupatabrahmopaniṣat pāśupatabrahmopaniṣadau pāśupatabrahmopaniṣadaḥ
Vocativepāśupatabrahmopaniṣat pāśupatabrahmopaniṣadau pāśupatabrahmopaniṣadaḥ
Accusativepāśupatabrahmopaniṣadam pāśupatabrahmopaniṣadau pāśupatabrahmopaniṣadaḥ
Instrumentalpāśupatabrahmopaniṣadā pāśupatabrahmopaniṣadbhyām pāśupatabrahmopaniṣadbhiḥ
Dativepāśupatabrahmopaniṣade pāśupatabrahmopaniṣadbhyām pāśupatabrahmopaniṣadbhyaḥ
Ablativepāśupatabrahmopaniṣadaḥ pāśupatabrahmopaniṣadbhyām pāśupatabrahmopaniṣadbhyaḥ
Genitivepāśupatabrahmopaniṣadaḥ pāśupatabrahmopaniṣadoḥ pāśupatabrahmopaniṣadām
Locativepāśupatabrahmopaniṣadi pāśupatabrahmopaniṣadoḥ pāśupatabrahmopaniṣatsu

Compound pāśupatabrahmopaniṣat -

Adverb -pāśupatabrahmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria