Declension table of ?pāśupalya

Deva

NeuterSingularDualPlural
Nominativepāśupalyam pāśupalye pāśupalyāni
Vocativepāśupalya pāśupalye pāśupalyāni
Accusativepāśupalyam pāśupalye pāśupalyāni
Instrumentalpāśupalyena pāśupalyābhyām pāśupalyaiḥ
Dativepāśupalyāya pāśupalyābhyām pāśupalyebhyaḥ
Ablativepāśupalyāt pāśupalyābhyām pāśupalyebhyaḥ
Genitivepāśupalyasya pāśupalyayoḥ pāśupalyānām
Locativepāśupalye pāśupalyayoḥ pāśupalyeṣu

Compound pāśupalya -

Adverb -pāśupalyam -pāśupalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria