Declension table of ?pāśukī

Deva

FeminineSingularDualPlural
Nominativepāśukī pāśukyau pāśukyaḥ
Vocativepāśuki pāśukyau pāśukyaḥ
Accusativepāśukīm pāśukyau pāśukīḥ
Instrumentalpāśukyā pāśukībhyām pāśukībhiḥ
Dativepāśukyai pāśukībhyām pāśukībhyaḥ
Ablativepāśukyāḥ pāśukībhyām pāśukībhyaḥ
Genitivepāśukyāḥ pāśukyoḥ pāśukīnām
Locativepāśukyām pāśukyoḥ pāśukīṣu

Compound pāśuki - pāśukī -

Adverb -pāśuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria