Declension table of ?pāśukacāturmāsya

Deva

NeuterSingularDualPlural
Nominativepāśukacāturmāsyam pāśukacāturmāsye pāśukacāturmāsyāni
Vocativepāśukacāturmāsya pāśukacāturmāsye pāśukacāturmāsyāni
Accusativepāśukacāturmāsyam pāśukacāturmāsye pāśukacāturmāsyāni
Instrumentalpāśukacāturmāsyena pāśukacāturmāsyābhyām pāśukacāturmāsyaiḥ
Dativepāśukacāturmāsyāya pāśukacāturmāsyābhyām pāśukacāturmāsyebhyaḥ
Ablativepāśukacāturmāsyāt pāśukacāturmāsyābhyām pāśukacāturmāsyebhyaḥ
Genitivepāśukacāturmāsyasya pāśukacāturmāsyayoḥ pāśukacāturmāsyānām
Locativepāśukacāturmāsye pāśukacāturmāsyayoḥ pāśukacāturmāsyeṣu

Compound pāśukacāturmāsya -

Adverb -pāśukacāturmāsyam -pāśukacāturmāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria