Declension table of ?pāśuka

Deva

NeuterSingularDualPlural
Nominativepāśukam pāśuke pāśukāni
Vocativepāśuka pāśuke pāśukāni
Accusativepāśukam pāśuke pāśukāni
Instrumentalpāśukena pāśukābhyām pāśukaiḥ
Dativepāśukāya pāśukābhyām pāśukebhyaḥ
Ablativepāśukāt pāśukābhyām pāśukebhyaḥ
Genitivepāśukasya pāśukayoḥ pāśukānām
Locativepāśuke pāśukayoḥ pāśukeṣu

Compound pāśuka -

Adverb -pāśukam -pāśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria