Declension table of ?pāśubandhikā

Deva

FeminineSingularDualPlural
Nominativepāśubandhikā pāśubandhike pāśubandhikāḥ
Vocativepāśubandhike pāśubandhike pāśubandhikāḥ
Accusativepāśubandhikām pāśubandhike pāśubandhikāḥ
Instrumentalpāśubandhikayā pāśubandhikābhyām pāśubandhikābhiḥ
Dativepāśubandhikāyai pāśubandhikābhyām pāśubandhikābhyaḥ
Ablativepāśubandhikāyāḥ pāśubandhikābhyām pāśubandhikābhyaḥ
Genitivepāśubandhikāyāḥ pāśubandhikayoḥ pāśubandhikānām
Locativepāśubandhikāyām pāśubandhikayoḥ pāśubandhikāsu

Adverb -pāśubandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria