Declension table of ?pāśubandhika

Deva

MasculineSingularDualPlural
Nominativepāśubandhikaḥ pāśubandhikau pāśubandhikāḥ
Vocativepāśubandhika pāśubandhikau pāśubandhikāḥ
Accusativepāśubandhikam pāśubandhikau pāśubandhikān
Instrumentalpāśubandhikena pāśubandhikābhyām pāśubandhikaiḥ pāśubandhikebhiḥ
Dativepāśubandhikāya pāśubandhikābhyām pāśubandhikebhyaḥ
Ablativepāśubandhikāt pāśubandhikābhyām pāśubandhikebhyaḥ
Genitivepāśubandhikasya pāśubandhikayoḥ pāśubandhikānām
Locativepāśubandhike pāśubandhikayoḥ pāśubandhikeṣu

Compound pāśubandhika -

Adverb -pāśubandhikam -pāśubandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria