Declension table of ?pāśubandhaka

Deva

MasculineSingularDualPlural
Nominativepāśubandhakaḥ pāśubandhakau pāśubandhakāḥ
Vocativepāśubandhaka pāśubandhakau pāśubandhakāḥ
Accusativepāśubandhakam pāśubandhakau pāśubandhakān
Instrumentalpāśubandhakena pāśubandhakābhyām pāśubandhakaiḥ pāśubandhakebhiḥ
Dativepāśubandhakāya pāśubandhakābhyām pāśubandhakebhyaḥ
Ablativepāśubandhakāt pāśubandhakābhyām pāśubandhakebhyaḥ
Genitivepāśubandhakasya pāśubandhakayoḥ pāśubandhakānām
Locativepāśubandhake pāśubandhakayoḥ pāśubandhakeṣu

Compound pāśubandhaka -

Adverb -pāśubandhakam -pāśubandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria