Declension table of ?pāśita

Deva

MasculineSingularDualPlural
Nominativepāśitaḥ pāśitau pāśitāḥ
Vocativepāśita pāśitau pāśitāḥ
Accusativepāśitam pāśitau pāśitān
Instrumentalpāśitena pāśitābhyām pāśitaiḥ pāśitebhiḥ
Dativepāśitāya pāśitābhyām pāśitebhyaḥ
Ablativepāśitāt pāśitābhyām pāśitebhyaḥ
Genitivepāśitasya pāśitayoḥ pāśitānām
Locativepāśite pāśitayoḥ pāśiteṣu

Compound pāśita -

Adverb -pāśitam -pāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria