Declension table of ?pāśila

Deva

NeuterSingularDualPlural
Nominativepāśilam pāśile pāśilāni
Vocativepāśila pāśile pāśilāni
Accusativepāśilam pāśile pāśilāni
Instrumentalpāśilena pāśilābhyām pāśilaiḥ
Dativepāśilāya pāśilābhyām pāśilebhyaḥ
Ablativepāśilāt pāśilābhyām pāśilebhyaḥ
Genitivepāśilasya pāśilayoḥ pāśilānām
Locativepāśile pāśilayoḥ pāśileṣu

Compound pāśila -

Adverb -pāśilam -pāśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria