Declension table of ?pāśila

Deva

MasculineSingularDualPlural
Nominativepāśilaḥ pāśilau pāśilāḥ
Vocativepāśila pāśilau pāśilāḥ
Accusativepāśilam pāśilau pāśilān
Instrumentalpāśilena pāśilābhyām pāśilaiḥ pāśilebhiḥ
Dativepāśilāya pāśilābhyām pāśilebhyaḥ
Ablativepāśilāt pāśilābhyām pāśilebhyaḥ
Genitivepāśilasya pāśilayoḥ pāśilānām
Locativepāśile pāśilayoḥ pāśileṣu

Compound pāśila -

Adverb -pāśilam -pāśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria