Declension table of ?pāśavapālana

Deva

NeuterSingularDualPlural
Nominativepāśavapālanam pāśavapālane pāśavapālanāni
Vocativepāśavapālana pāśavapālane pāśavapālanāni
Accusativepāśavapālanam pāśavapālane pāśavapālanāni
Instrumentalpāśavapālanena pāśavapālanābhyām pāśavapālanaiḥ
Dativepāśavapālanāya pāśavapālanābhyām pāśavapālanebhyaḥ
Ablativepāśavapālanāt pāśavapālanābhyām pāśavapālanebhyaḥ
Genitivepāśavapālanasya pāśavapālanayoḥ pāśavapālanānām
Locativepāśavapālane pāśavapālanayoḥ pāśavapālaneṣu

Compound pāśavapālana -

Adverb -pāśavapālanam -pāśavapālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria