Declension table of ?pāśatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśatvam | pāśatve | pāśatvāni |
Vocative | pāśatva | pāśatve | pāśatvāni |
Accusative | pāśatvam | pāśatve | pāśatvāni |
Instrumental | pāśatvena | pāśatvābhyām | pāśatvaiḥ |
Dative | pāśatvāya | pāśatvābhyām | pāśatvebhyaḥ |
Ablative | pāśatvāt | pāśatvābhyām | pāśatvebhyaḥ |
Genitive | pāśatvasya | pāśatvayoḥ | pāśatvānām |
Locative | pāśatve | pāśatvayoḥ | pāśatveṣu |