Declension table of ?pāśarajju

Deva

FeminineSingularDualPlural
Nominativepāśarajjuḥ pāśarajjū pāśarajjavaḥ
Vocativepāśarajjo pāśarajjū pāśarajjavaḥ
Accusativepāśarajjum pāśarajjū pāśarajjūḥ
Instrumentalpāśarajjvā pāśarajjubhyām pāśarajjubhiḥ
Dativepāśarajjvai pāśarajjave pāśarajjubhyām pāśarajjubhyaḥ
Ablativepāśarajjvāḥ pāśarajjoḥ pāśarajjubhyām pāśarajjubhyaḥ
Genitivepāśarajjvāḥ pāśarajjoḥ pāśarajjvoḥ pāśarajjūnām
Locativepāśarajjvām pāśarajjau pāśarajjvoḥ pāśarajjuṣu

Compound pāśarajju -

Adverb -pāśarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria