Declension table of ?pāśapāṇi

Deva

MasculineSingularDualPlural
Nominativepāśapāṇiḥ pāśapāṇī pāśapāṇayaḥ
Vocativepāśapāṇe pāśapāṇī pāśapāṇayaḥ
Accusativepāśapāṇim pāśapāṇī pāśapāṇīn
Instrumentalpāśapāṇinā pāśapāṇibhyām pāśapāṇibhiḥ
Dativepāśapāṇaye pāśapāṇibhyām pāśapāṇibhyaḥ
Ablativepāśapāṇeḥ pāśapāṇibhyām pāśapāṇibhyaḥ
Genitivepāśapāṇeḥ pāśapāṇyoḥ pāśapāṇīnām
Locativepāśapāṇau pāśapāṇyoḥ pāśapāṇiṣu

Compound pāśapāṇi -

Adverb -pāśapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria