Declension table of ?pāśakrīḍā

Deva

FeminineSingularDualPlural
Nominativepāśakrīḍā pāśakrīḍe pāśakrīḍāḥ
Vocativepāśakrīḍe pāśakrīḍe pāśakrīḍāḥ
Accusativepāśakrīḍām pāśakrīḍe pāśakrīḍāḥ
Instrumentalpāśakrīḍayā pāśakrīḍābhyām pāśakrīḍābhiḥ
Dativepāśakrīḍāyai pāśakrīḍābhyām pāśakrīḍābhyaḥ
Ablativepāśakrīḍāyāḥ pāśakrīḍābhyām pāśakrīḍābhyaḥ
Genitivepāśakrīḍāyāḥ pāśakrīḍayoḥ pāśakrīḍānām
Locativepāśakrīḍāyām pāśakrīḍayoḥ pāśakrīḍāsu

Adverb -pāśakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria