Declension table of ?pāśakapālinī

Deva

FeminineSingularDualPlural
Nominativepāśakapālinī pāśakapālinyau pāśakapālinyaḥ
Vocativepāśakapālini pāśakapālinyau pāśakapālinyaḥ
Accusativepāśakapālinīm pāśakapālinyau pāśakapālinīḥ
Instrumentalpāśakapālinyā pāśakapālinībhyām pāśakapālinībhiḥ
Dativepāśakapālinyai pāśakapālinībhyām pāśakapālinībhyaḥ
Ablativepāśakapālinyāḥ pāśakapālinībhyām pāśakapālinībhyaḥ
Genitivepāśakapālinyāḥ pāśakapālinyoḥ pāśakapālinīnām
Locativepāśakapālinyām pāśakapālinyoḥ pāśakapālinīṣu

Compound pāśakapālini - pāśakapālinī -

Adverb -pāśakapālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria