Declension table of ?pāśakapālin

Deva

MasculineSingularDualPlural
Nominativepāśakapālī pāśakapālinau pāśakapālinaḥ
Vocativepāśakapālin pāśakapālinau pāśakapālinaḥ
Accusativepāśakapālinam pāśakapālinau pāśakapālinaḥ
Instrumentalpāśakapālinā pāśakapālibhyām pāśakapālibhiḥ
Dativepāśakapāline pāśakapālibhyām pāśakapālibhyaḥ
Ablativepāśakapālinaḥ pāśakapālibhyām pāśakapālibhyaḥ
Genitivepāśakapālinaḥ pāśakapālinoḥ pāśakapālinām
Locativepāśakapālini pāśakapālinoḥ pāśakapāliṣu

Compound pāśakapāli -

Adverb -pāśakapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria