Declension table of ?pāśakakevalī

Deva

FeminineSingularDualPlural
Nominativepāśakakevalī pāśakakevalyau pāśakakevalyaḥ
Vocativepāśakakevali pāśakakevalyau pāśakakevalyaḥ
Accusativepāśakakevalīm pāśakakevalyau pāśakakevalīḥ
Instrumentalpāśakakevalyā pāśakakevalībhyām pāśakakevalībhiḥ
Dativepāśakakevalyai pāśakakevalībhyām pāśakakevalībhyaḥ
Ablativepāśakakevalyāḥ pāśakakevalībhyām pāśakakevalībhyaḥ
Genitivepāśakakevalyāḥ pāśakakevalyoḥ pāśakakevalīnām
Locativepāśakakevalyām pāśakakevalyoḥ pāśakakevalīṣu

Compound pāśakakevali - pāśakakevalī -

Adverb -pāśakakevali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria