Declension table of ?pāśakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativepāśakaṇṭhā pāśakaṇṭhe pāśakaṇṭhāḥ
Vocativepāśakaṇṭhe pāśakaṇṭhe pāśakaṇṭhāḥ
Accusativepāśakaṇṭhām pāśakaṇṭhe pāśakaṇṭhāḥ
Instrumentalpāśakaṇṭhayā pāśakaṇṭhābhyām pāśakaṇṭhābhiḥ
Dativepāśakaṇṭhāyai pāśakaṇṭhābhyām pāśakaṇṭhābhyaḥ
Ablativepāśakaṇṭhāyāḥ pāśakaṇṭhābhyām pāśakaṇṭhābhyaḥ
Genitivepāśakaṇṭhāyāḥ pāśakaṇṭhayoḥ pāśakaṇṭhānām
Locativepāśakaṇṭhāyām pāśakaṇṭhayoḥ pāśakaṇṭhāsu

Adverb -pāśakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria