Declension table of ?pāśakaṇṭha

Deva

NeuterSingularDualPlural
Nominativepāśakaṇṭham pāśakaṇṭhe pāśakaṇṭhāni
Vocativepāśakaṇṭha pāśakaṇṭhe pāśakaṇṭhāni
Accusativepāśakaṇṭham pāśakaṇṭhe pāśakaṇṭhāni
Instrumentalpāśakaṇṭhena pāśakaṇṭhābhyām pāśakaṇṭhaiḥ
Dativepāśakaṇṭhāya pāśakaṇṭhābhyām pāśakaṇṭhebhyaḥ
Ablativepāśakaṇṭhāt pāśakaṇṭhābhyām pāśakaṇṭhebhyaḥ
Genitivepāśakaṇṭhasya pāśakaṇṭhayoḥ pāśakaṇṭhānām
Locativepāśakaṇṭhe pāśakaṇṭhayoḥ pāśakaṇṭheṣu

Compound pāśakaṇṭha -

Adverb -pāśakaṇṭham -pāśakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria