Declension table of ?pāśakaṇṭha

Deva

MasculineSingularDualPlural
Nominativepāśakaṇṭhaḥ pāśakaṇṭhau pāśakaṇṭhāḥ
Vocativepāśakaṇṭha pāśakaṇṭhau pāśakaṇṭhāḥ
Accusativepāśakaṇṭham pāśakaṇṭhau pāśakaṇṭhān
Instrumentalpāśakaṇṭhena pāśakaṇṭhābhyām pāśakaṇṭhaiḥ pāśakaṇṭhebhiḥ
Dativepāśakaṇṭhāya pāśakaṇṭhābhyām pāśakaṇṭhebhyaḥ
Ablativepāśakaṇṭhāt pāśakaṇṭhābhyām pāśakaṇṭhebhyaḥ
Genitivepāśakaṇṭhasya pāśakaṇṭhayoḥ pāśakaṇṭhānām
Locativepāśakaṇṭhe pāśakaṇṭhayoḥ pāśakaṇṭheṣu

Compound pāśakaṇṭha -

Adverb -pāśakaṇṭham -pāśakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria