Declension table of pāśaka

Deva

MasculineSingularDualPlural
Nominativepāśakaḥ pāśakau pāśakāḥ
Vocativepāśaka pāśakau pāśakāḥ
Accusativepāśakam pāśakau pāśakān
Instrumentalpāśakena pāśakābhyām pāśakaiḥ pāśakebhiḥ
Dativepāśakāya pāśakābhyām pāśakebhyaḥ
Ablativepāśakāt pāśakābhyām pāśakebhyaḥ
Genitivepāśakasya pāśakayoḥ pāśakānām
Locativepāśake pāśakayoḥ pāśakeṣu

Compound pāśaka -

Adverb -pāśakam -pāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria