Declension table of ?pāśajālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśajālam | pāśajāle | pāśajālāni |
Vocative | pāśajāla | pāśajāle | pāśajālāni |
Accusative | pāśajālam | pāśajāle | pāśajālāni |
Instrumental | pāśajālena | pāśajālābhyām | pāśajālaiḥ |
Dative | pāśajālāya | pāśajālābhyām | pāśajālebhyaḥ |
Ablative | pāśajālāt | pāśajālābhyām | pāśajālebhyaḥ |
Genitive | pāśajālasya | pāśajālayoḥ | pāśajālānām |
Locative | pāśajāle | pāśajālayoḥ | pāśajāleṣu |