Declension table of ?pāśahasta

Deva

NeuterSingularDualPlural
Nominativepāśahastam pāśahaste pāśahastāni
Vocativepāśahasta pāśahaste pāśahastāni
Accusativepāśahastam pāśahaste pāśahastāni
Instrumentalpāśahastena pāśahastābhyām pāśahastaiḥ
Dativepāśahastāya pāśahastābhyām pāśahastebhyaḥ
Ablativepāśahastāt pāśahastābhyām pāśahastebhyaḥ
Genitivepāśahastasya pāśahastayoḥ pāśahastānām
Locativepāśahaste pāśahastayoḥ pāśahasteṣu

Compound pāśahasta -

Adverb -pāśahastam -pāśahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria