Declension table of ?pāśahastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāśahastam | pāśahaste | pāśahastāni |
Vocative | pāśahasta | pāśahaste | pāśahastāni |
Accusative | pāśahastam | pāśahaste | pāśahastāni |
Instrumental | pāśahastena | pāśahastābhyām | pāśahastaiḥ |
Dative | pāśahastāya | pāśahastābhyām | pāśahastebhyaḥ |
Ablative | pāśahastāt | pāśahastābhyām | pāśahastebhyaḥ |
Genitive | pāśahastasya | pāśahastayoḥ | pāśahastānām |
Locative | pāśahaste | pāśahastayoḥ | pāśahasteṣu |