Declension table of ?pāśabandhanā

Deva

FeminineSingularDualPlural
Nominativepāśabandhanā pāśabandhane pāśabandhanāḥ
Vocativepāśabandhane pāśabandhane pāśabandhanāḥ
Accusativepāśabandhanām pāśabandhane pāśabandhanāḥ
Instrumentalpāśabandhanayā pāśabandhanābhyām pāśabandhanābhiḥ
Dativepāśabandhanāyai pāśabandhanābhyām pāśabandhanābhyaḥ
Ablativepāśabandhanāyāḥ pāśabandhanābhyām pāśabandhanābhyaḥ
Genitivepāśabandhanāyāḥ pāśabandhanayoḥ pāśabandhanānām
Locativepāśabandhanāyām pāśabandhanayoḥ pāśabandhanāsu

Adverb -pāśabandhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria