Declension table of ?pāśabandhana

Deva

NeuterSingularDualPlural
Nominativepāśabandhanam pāśabandhane pāśabandhanāni
Vocativepāśabandhana pāśabandhane pāśabandhanāni
Accusativepāśabandhanam pāśabandhane pāśabandhanāni
Instrumentalpāśabandhanena pāśabandhanābhyām pāśabandhanaiḥ
Dativepāśabandhanāya pāśabandhanābhyām pāśabandhanebhyaḥ
Ablativepāśabandhanāt pāśabandhanābhyām pāśabandhanebhyaḥ
Genitivepāśabandhanasya pāśabandhanayoḥ pāśabandhanānām
Locativepāśabandhane pāśabandhanayoḥ pāśabandhaneṣu

Compound pāśabandhana -

Adverb -pāśabandhanam -pāśabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria