Declension table of ?pāśabandhana

Deva

MasculineSingularDualPlural
Nominativepāśabandhanaḥ pāśabandhanau pāśabandhanāḥ
Vocativepāśabandhana pāśabandhanau pāśabandhanāḥ
Accusativepāśabandhanam pāśabandhanau pāśabandhanān
Instrumentalpāśabandhanena pāśabandhanābhyām pāśabandhanaiḥ pāśabandhanebhiḥ
Dativepāśabandhanāya pāśabandhanābhyām pāśabandhanebhyaḥ
Ablativepāśabandhanāt pāśabandhanābhyām pāśabandhanebhyaḥ
Genitivepāśabandhanasya pāśabandhanayoḥ pāśabandhanānām
Locativepāśabandhane pāśabandhanayoḥ pāśabandhaneṣu

Compound pāśabandhana -

Adverb -pāśabandhanam -pāśabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria