Declension table of ?pāśabandhaka

Deva

MasculineSingularDualPlural
Nominativepāśabandhakaḥ pāśabandhakau pāśabandhakāḥ
Vocativepāśabandhaka pāśabandhakau pāśabandhakāḥ
Accusativepāśabandhakam pāśabandhakau pāśabandhakān
Instrumentalpāśabandhakena pāśabandhakābhyām pāśabandhakaiḥ pāśabandhakebhiḥ
Dativepāśabandhakāya pāśabandhakābhyām pāśabandhakebhyaḥ
Ablativepāśabandhakāt pāśabandhakābhyām pāśabandhakebhyaḥ
Genitivepāśabandhakasya pāśabandhakayoḥ pāśabandhakānām
Locativepāśabandhake pāśabandhakayoḥ pāśabandhakeṣu

Compound pāśabandhaka -

Adverb -pāśabandhakam -pāśabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria