Declension table of ?pāśabandha

Deva

MasculineSingularDualPlural
Nominativepāśabandhaḥ pāśabandhau pāśabandhāḥ
Vocativepāśabandha pāśabandhau pāśabandhāḥ
Accusativepāśabandham pāśabandhau pāśabandhān
Instrumentalpāśabandhena pāśabandhābhyām pāśabandhaiḥ pāśabandhebhiḥ
Dativepāśabandhāya pāśabandhābhyām pāśabandhebhyaḥ
Ablativepāśabandhāt pāśabandhābhyām pāśabandhebhyaḥ
Genitivepāśabandhasya pāśabandhayoḥ pāśabandhānām
Locativepāśabandhe pāśabandhayoḥ pāśabandheṣu

Compound pāśabandha -

Adverb -pāśabandham -pāśabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria