Declension table of ?pāśabaddha

Deva

NeuterSingularDualPlural
Nominativepāśabaddham pāśabaddhe pāśabaddhāni
Vocativepāśabaddha pāśabaddhe pāśabaddhāni
Accusativepāśabaddham pāśabaddhe pāśabaddhāni
Instrumentalpāśabaddhena pāśabaddhābhyām pāśabaddhaiḥ
Dativepāśabaddhāya pāśabaddhābhyām pāśabaddhebhyaḥ
Ablativepāśabaddhāt pāśabaddhābhyām pāśabaddhebhyaḥ
Genitivepāśabaddhasya pāśabaddhayoḥ pāśabaddhānām
Locativepāśabaddhe pāśabaddhayoḥ pāśabaddheṣu

Compound pāśabaddha -

Adverb -pāśabaddham -pāśabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria