Declension table of ?pāśabaddha

Deva

MasculineSingularDualPlural
Nominativepāśabaddhaḥ pāśabaddhau pāśabaddhāḥ
Vocativepāśabaddha pāśabaddhau pāśabaddhāḥ
Accusativepāśabaddham pāśabaddhau pāśabaddhān
Instrumentalpāśabaddhena pāśabaddhābhyām pāśabaddhaiḥ pāśabaddhebhiḥ
Dativepāśabaddhāya pāśabaddhābhyām pāśabaddhebhyaḥ
Ablativepāśabaddhāt pāśabaddhābhyām pāśabaddhebhyaḥ
Genitivepāśabaddhasya pāśabaddhayoḥ pāśabaddhānām
Locativepāśabaddhe pāśabaddhayoḥ pāśabaddheṣu

Compound pāśabaddha -

Adverb -pāśabaddham -pāśabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria