Declension table of ?pāśānta

Deva

MasculineSingularDualPlural
Nominativepāśāntaḥ pāśāntau pāśāntāḥ
Vocativepāśānta pāśāntau pāśāntāḥ
Accusativepāśāntam pāśāntau pāśāntān
Instrumentalpāśāntena pāśāntābhyām pāśāntaiḥ pāśāntebhiḥ
Dativepāśāntāya pāśāntābhyām pāśāntebhyaḥ
Ablativepāśāntāt pāśāntābhyām pāśāntebhyaḥ
Genitivepāśāntasya pāśāntayoḥ pāśāntānām
Locativepāśānte pāśāntayoḥ pāśānteṣu

Compound pāśānta -

Adverb -pāśāntam -pāśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria