Declension table of ?pāśābhidhānā

Deva

FeminineSingularDualPlural
Nominativepāśābhidhānā pāśābhidhāne pāśābhidhānāḥ
Vocativepāśābhidhāne pāśābhidhāne pāśābhidhānāḥ
Accusativepāśābhidhānām pāśābhidhāne pāśābhidhānāḥ
Instrumentalpāśābhidhānayā pāśābhidhānābhyām pāśābhidhānābhiḥ
Dativepāśābhidhānāyai pāśābhidhānābhyām pāśābhidhānābhyaḥ
Ablativepāśābhidhānāyāḥ pāśābhidhānābhyām pāśābhidhānābhyaḥ
Genitivepāśābhidhānāyāḥ pāśābhidhānayoḥ pāśābhidhānānām
Locativepāśābhidhānāyām pāśābhidhānayoḥ pāśābhidhānāsu

Adverb -pāśābhidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria