Declension table of ?pāyukṣālanaveśman

Deva

NeuterSingularDualPlural
Nominativepāyukṣālanaveśma pāyukṣālanaveśmanī pāyukṣālanaveśmāni
Vocativepāyukṣālanaveśman pāyukṣālanaveśma pāyukṣālanaveśmanī pāyukṣālanaveśmāni
Accusativepāyukṣālanaveśma pāyukṣālanaveśmanī pāyukṣālanaveśmāni
Instrumentalpāyukṣālanaveśmanā pāyukṣālanaveśmabhyām pāyukṣālanaveśmabhiḥ
Dativepāyukṣālanaveśmane pāyukṣālanaveśmabhyām pāyukṣālanaveśmabhyaḥ
Ablativepāyukṣālanaveśmanaḥ pāyukṣālanaveśmabhyām pāyukṣālanaveśmabhyaḥ
Genitivepāyukṣālanaveśmanaḥ pāyukṣālanaveśmanoḥ pāyukṣālanaveśmanām
Locativepāyukṣālanaveśmani pāyukṣālanaveśmanoḥ pāyukṣālanaveśmasu

Compound pāyukṣālanaveśma -

Adverb -pāyukṣālanaveśma -pāyukṣālanaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria