Declension table of ?pāyinmāhātmya

Deva

NeuterSingularDualPlural
Nominativepāyinmāhātmyam pāyinmāhātmye pāyinmāhātmyāni
Vocativepāyinmāhātmya pāyinmāhātmye pāyinmāhātmyāni
Accusativepāyinmāhātmyam pāyinmāhātmye pāyinmāhātmyāni
Instrumentalpāyinmāhātmyena pāyinmāhātmyābhyām pāyinmāhātmyaiḥ
Dativepāyinmāhātmyāya pāyinmāhātmyābhyām pāyinmāhātmyebhyaḥ
Ablativepāyinmāhātmyāt pāyinmāhātmyābhyām pāyinmāhātmyebhyaḥ
Genitivepāyinmāhātmyasya pāyinmāhātmyayoḥ pāyinmāhātmyānām
Locativepāyinmāhātmye pāyinmāhātmyayoḥ pāyinmāhātmyeṣu

Compound pāyinmāhātmya -

Adverb -pāyinmāhātmyam -pāyinmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria