Declension table of ?pāyasadagdha

Deva

NeuterSingularDualPlural
Nominativepāyasadagdham pāyasadagdhe pāyasadagdhāni
Vocativepāyasadagdha pāyasadagdhe pāyasadagdhāni
Accusativepāyasadagdham pāyasadagdhe pāyasadagdhāni
Instrumentalpāyasadagdhena pāyasadagdhābhyām pāyasadagdhaiḥ
Dativepāyasadagdhāya pāyasadagdhābhyām pāyasadagdhebhyaḥ
Ablativepāyasadagdhāt pāyasadagdhābhyām pāyasadagdhebhyaḥ
Genitivepāyasadagdhasya pāyasadagdhayoḥ pāyasadagdhānām
Locativepāyasadagdhe pāyasadagdhayoḥ pāyasadagdheṣu

Compound pāyasadagdha -

Adverb -pāyasadagdham -pāyasadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria