Declension table of ?pāyasāpūpa

Deva

MasculineSingularDualPlural
Nominativepāyasāpūpaḥ pāyasāpūpau pāyasāpūpāḥ
Vocativepāyasāpūpa pāyasāpūpau pāyasāpūpāḥ
Accusativepāyasāpūpam pāyasāpūpau pāyasāpūpān
Instrumentalpāyasāpūpena pāyasāpūpābhyām pāyasāpūpaiḥ pāyasāpūpebhiḥ
Dativepāyasāpūpāya pāyasāpūpābhyām pāyasāpūpebhyaḥ
Ablativepāyasāpūpāt pāyasāpūpābhyām pāyasāpūpebhyaḥ
Genitivepāyasāpūpasya pāyasāpūpayoḥ pāyasāpūpānām
Locativepāyasāpūpe pāyasāpūpayoḥ pāyasāpūpeṣu

Compound pāyasāpūpa -

Adverb -pāyasāpūpam -pāyasāpūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria