Declension table of ?pāyaka

Deva

NeuterSingularDualPlural
Nominativepāyakam pāyake pāyakāni
Vocativepāyaka pāyake pāyakāni
Accusativepāyakam pāyake pāyakāni
Instrumentalpāyakena pāyakābhyām pāyakaiḥ
Dativepāyakāya pāyakābhyām pāyakebhyaḥ
Ablativepāyakāt pāyakābhyām pāyakebhyaḥ
Genitivepāyakasya pāyakayoḥ pāyakānām
Locativepāyake pāyakayoḥ pāyakeṣu

Compound pāyaka -

Adverb -pāyakam -pāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria