Declension table of ?pāyaguṇḍa

Deva

MasculineSingularDualPlural
Nominativepāyaguṇḍaḥ pāyaguṇḍau pāyaguṇḍāḥ
Vocativepāyaguṇḍa pāyaguṇḍau pāyaguṇḍāḥ
Accusativepāyaguṇḍam pāyaguṇḍau pāyaguṇḍān
Instrumentalpāyaguṇḍena pāyaguṇḍābhyām pāyaguṇḍaiḥ pāyaguṇḍebhiḥ
Dativepāyaguṇḍāya pāyaguṇḍābhyām pāyaguṇḍebhyaḥ
Ablativepāyaguṇḍāt pāyaguṇḍābhyām pāyaguṇḍebhyaḥ
Genitivepāyaguṇḍasya pāyaguṇḍayoḥ pāyaguṇḍānām
Locativepāyaguṇḍe pāyaguṇḍayoḥ pāyaguṇḍeṣu

Compound pāyaguṇḍa -

Adverb -pāyaguṇḍam -pāyaguṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria