Declension table of ?pāvya

Deva

MasculineSingularDualPlural
Nominativepāvyaḥ pāvyau pāvyāḥ
Vocativepāvya pāvyau pāvyāḥ
Accusativepāvyam pāvyau pāvyān
Instrumentalpāvyena pāvyābhyām pāvyaiḥ pāvyebhiḥ
Dativepāvyāya pāvyābhyām pāvyebhyaḥ
Ablativepāvyāt pāvyābhyām pāvyebhyaḥ
Genitivepāvyasya pāvyayoḥ pāvyānām
Locativepāvye pāvyayoḥ pāvyeṣu

Compound pāvya -

Adverb -pāvyam -pāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria